| Singular | Dual | Plural |
Nominative |
पादलिप्तः
pādaliptaḥ
|
पादलिप्तौ
pādaliptau
|
पादलिप्ताः
pādaliptāḥ
|
Vocative |
पादलिप्त
pādalipta
|
पादलिप्तौ
pādaliptau
|
पादलिप्ताः
pādaliptāḥ
|
Accusative |
पादलिप्तम्
pādaliptam
|
पादलिप्तौ
pādaliptau
|
पादलिप्तान्
pādaliptān
|
Instrumental |
पादलिप्तेन
pādaliptena
|
पादलिप्ताभ्याम्
pādaliptābhyām
|
पादलिप्तैः
pādaliptaiḥ
|
Dative |
पादलिप्ताय
pādaliptāya
|
पादलिप्ताभ्याम्
pādaliptābhyām
|
पादलिप्तेभ्यः
pādaliptebhyaḥ
|
Ablative |
पादलिप्तात्
pādaliptāt
|
पादलिप्ताभ्याम्
pādaliptābhyām
|
पादलिप्तेभ्यः
pādaliptebhyaḥ
|
Genitive |
पादलिप्तस्य
pādaliptasya
|
पादलिप्तयोः
pādaliptayoḥ
|
पादलिप्तानाम्
pādaliptānām
|
Locative |
पादलिप्ते
pādalipte
|
पादलिप्तयोः
pādaliptayoḥ
|
पादलिप्तेषु
pādalipteṣu
|