Sanskrit tools

Sanskrit declension


Declension of पादलिप्त pādalipta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादलिप्तः pādaliptaḥ
पादलिप्तौ pādaliptau
पादलिप्ताः pādaliptāḥ
Vocative पादलिप्त pādalipta
पादलिप्तौ pādaliptau
पादलिप्ताः pādaliptāḥ
Accusative पादलिप्तम् pādaliptam
पादलिप्तौ pādaliptau
पादलिप्तान् pādaliptān
Instrumental पादलिप्तेन pādaliptena
पादलिप्ताभ्याम् pādaliptābhyām
पादलिप्तैः pādaliptaiḥ
Dative पादलिप्ताय pādaliptāya
पादलिप्ताभ्याम् pādaliptābhyām
पादलिप्तेभ्यः pādaliptebhyaḥ
Ablative पादलिप्तात् pādaliptāt
पादलिप्ताभ्याम् pādaliptābhyām
पादलिप्तेभ्यः pādaliptebhyaḥ
Genitive पादलिप्तस्य pādaliptasya
पादलिप्तयोः pādaliptayoḥ
पादलिप्तानाम् pādaliptānām
Locative पादलिप्ते pādalipte
पादलिप्तयोः pādaliptayoḥ
पादलिप्तेषु pādalipteṣu