Singular | Dual | Plural | |
Nominative |
पादलेपसिद्धिः
pādalepasiddhiḥ |
पादलेपसिद्धी
pādalepasiddhī |
पादलेपसिद्धयः
pādalepasiddhayaḥ |
Vocative |
पादलेपसिद्धे
pādalepasiddhe |
पादलेपसिद्धी
pādalepasiddhī |
पादलेपसिद्धयः
pādalepasiddhayaḥ |
Accusative |
पादलेपसिद्धिम्
pādalepasiddhim |
पादलेपसिद्धी
pādalepasiddhī |
पादलेपसिद्धीः
pādalepasiddhīḥ |
Instrumental |
पादलेपसिद्ध्या
pādalepasiddhyā |
पादलेपसिद्धिभ्याम्
pādalepasiddhibhyām |
पादलेपसिद्धिभिः
pādalepasiddhibhiḥ |
Dative |
पादलेपसिद्धये
pādalepasiddhaye पादलेपसिद्ध्यै pādalepasiddhyai |
पादलेपसिद्धिभ्याम्
pādalepasiddhibhyām |
पादलेपसिद्धिभ्यः
pādalepasiddhibhyaḥ |
Ablative |
पादलेपसिद्धेः
pādalepasiddheḥ पादलेपसिद्ध्याः pādalepasiddhyāḥ |
पादलेपसिद्धिभ्याम्
pādalepasiddhibhyām |
पादलेपसिद्धिभ्यः
pādalepasiddhibhyaḥ |
Genitive |
पादलेपसिद्धेः
pādalepasiddheḥ पादलेपसिद्ध्याः pādalepasiddhyāḥ |
पादलेपसिद्ध्योः
pādalepasiddhyoḥ |
पादलेपसिद्धीनाम्
pādalepasiddhīnām |
Locative |
पादलेपसिद्धौ
pādalepasiddhau पादलेपसिद्ध्याम् pādalepasiddhyām |
पादलेपसिद्ध्योः
pādalepasiddhyoḥ |
पादलेपसिद्धिषु
pādalepasiddhiṣu |