Sanskrit tools

Sanskrit declension


Declension of पादलेपसिद्धि pādalepasiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादलेपसिद्धिः pādalepasiddhiḥ
पादलेपसिद्धी pādalepasiddhī
पादलेपसिद्धयः pādalepasiddhayaḥ
Vocative पादलेपसिद्धे pādalepasiddhe
पादलेपसिद्धी pādalepasiddhī
पादलेपसिद्धयः pādalepasiddhayaḥ
Accusative पादलेपसिद्धिम् pādalepasiddhim
पादलेपसिद्धी pādalepasiddhī
पादलेपसिद्धीः pādalepasiddhīḥ
Instrumental पादलेपसिद्ध्या pādalepasiddhyā
पादलेपसिद्धिभ्याम् pādalepasiddhibhyām
पादलेपसिद्धिभिः pādalepasiddhibhiḥ
Dative पादलेपसिद्धये pādalepasiddhaye
पादलेपसिद्ध्यै pādalepasiddhyai
पादलेपसिद्धिभ्याम् pādalepasiddhibhyām
पादलेपसिद्धिभ्यः pādalepasiddhibhyaḥ
Ablative पादलेपसिद्धेः pādalepasiddheḥ
पादलेपसिद्ध्याः pādalepasiddhyāḥ
पादलेपसिद्धिभ्याम् pādalepasiddhibhyām
पादलेपसिद्धिभ्यः pādalepasiddhibhyaḥ
Genitive पादलेपसिद्धेः pādalepasiddheḥ
पादलेपसिद्ध्याः pādalepasiddhyāḥ
पादलेपसिद्ध्योः pādalepasiddhyoḥ
पादलेपसिद्धीनाम् pādalepasiddhīnām
Locative पादलेपसिद्धौ pādalepasiddhau
पादलेपसिद्ध्याम् pādalepasiddhyām
पादलेपसिद्ध्योः pādalepasiddhyoḥ
पादलेपसिद्धिषु pādalepasiddhiṣu