Sanskrit tools

Sanskrit declension


Declension of पादवन्दनिक pādavandanika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादवन्दनिकम् pādavandanikam
पादवन्दनिके pādavandanike
पादवन्दनिकानि pādavandanikāni
Vocative पादवन्दनिक pādavandanika
पादवन्दनिके pādavandanike
पादवन्दनिकानि pādavandanikāni
Accusative पादवन्दनिकम् pādavandanikam
पादवन्दनिके pādavandanike
पादवन्दनिकानि pādavandanikāni
Instrumental पादवन्दनिकेन pādavandanikena
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकैः pādavandanikaiḥ
Dative पादवन्दनिकाय pādavandanikāya
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकेभ्यः pādavandanikebhyaḥ
Ablative पादवन्दनिकात् pādavandanikāt
पादवन्दनिकाभ्याम् pādavandanikābhyām
पादवन्दनिकेभ्यः pādavandanikebhyaḥ
Genitive पादवन्दनिकस्य pādavandanikasya
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकानाम् pādavandanikānām
Locative पादवन्दनिके pādavandanike
पादवन्दनिकयोः pādavandanikayoḥ
पादवन्दनिकेषु pādavandanikeṣu