Sanskrit tools

Sanskrit declension


Declension of पादविग्रह pādavigraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादविग्रहः pādavigrahaḥ
पादविग्रहौ pādavigrahau
पादविग्रहाः pādavigrahāḥ
Vocative पादविग्रह pādavigraha
पादविग्रहौ pādavigrahau
पादविग्रहाः pādavigrahāḥ
Accusative पादविग्रहम् pādavigraham
पादविग्रहौ pādavigrahau
पादविग्रहान् pādavigrahān
Instrumental पादविग्रहेण pādavigraheṇa
पादविग्रहाभ्याम् pādavigrahābhyām
पादविग्रहैः pādavigrahaiḥ
Dative पादविग्रहाय pādavigrahāya
पादविग्रहाभ्याम् pādavigrahābhyām
पादविग्रहेभ्यः pādavigrahebhyaḥ
Ablative पादविग्रहात् pādavigrahāt
पादविग्रहाभ्याम् pādavigrahābhyām
पादविग्रहेभ्यः pādavigrahebhyaḥ
Genitive पादविग्रहस्य pādavigrahasya
पादविग्रहयोः pādavigrahayoḥ
पादविग्रहाणाम् pādavigrahāṇām
Locative पादविग्रहे pādavigrahe
पादविग्रहयोः pādavigrahayoḥ
पादविग्रहेषु pādavigraheṣu