Sanskrit tools

Sanskrit declension


Declension of पादवृत्त pādavṛtta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादवृत्तः pādavṛttaḥ
पादवृत्तौ pādavṛttau
पादवृत्ताः pādavṛttāḥ
Vocative पादवृत्त pādavṛtta
पादवृत्तौ pādavṛttau
पादवृत्ताः pādavṛttāḥ
Accusative पादवृत्तम् pādavṛttam
पादवृत्तौ pādavṛttau
पादवृत्तान् pādavṛttān
Instrumental पादवृत्तेन pādavṛttena
पादवृत्ताभ्याम् pādavṛttābhyām
पादवृत्तैः pādavṛttaiḥ
Dative पादवृत्ताय pādavṛttāya
पादवृत्ताभ्याम् pādavṛttābhyām
पादवृत्तेभ्यः pādavṛttebhyaḥ
Ablative पादवृत्तात् pādavṛttāt
पादवृत्ताभ्याम् pādavṛttābhyām
पादवृत्तेभ्यः pādavṛttebhyaḥ
Genitive पादवृत्तस्य pādavṛttasya
पादवृत्तयोः pādavṛttayoḥ
पादवृत्तानाम् pādavṛttānām
Locative पादवृत्ते pādavṛtte
पादवृत्तयोः pādavṛttayoḥ
पादवृत्तेषु pādavṛtteṣu