| Singular | Dual | Plural |
Nominative |
पादवृत्तः
pādavṛttaḥ
|
पादवृत्तौ
pādavṛttau
|
पादवृत्ताः
pādavṛttāḥ
|
Vocative |
पादवृत्त
pādavṛtta
|
पादवृत्तौ
pādavṛttau
|
पादवृत्ताः
pādavṛttāḥ
|
Accusative |
पादवृत्तम्
pādavṛttam
|
पादवृत्तौ
pādavṛttau
|
पादवृत्तान्
pādavṛttān
|
Instrumental |
पादवृत्तेन
pādavṛttena
|
पादवृत्ताभ्याम्
pādavṛttābhyām
|
पादवृत्तैः
pādavṛttaiḥ
|
Dative |
पादवृत्ताय
pādavṛttāya
|
पादवृत्ताभ्याम्
pādavṛttābhyām
|
पादवृत्तेभ्यः
pādavṛttebhyaḥ
|
Ablative |
पादवृत्तात्
pādavṛttāt
|
पादवृत्ताभ्याम्
pādavṛttābhyām
|
पादवृत्तेभ्यः
pādavṛttebhyaḥ
|
Genitive |
पादवृत्तस्य
pādavṛttasya
|
पादवृत्तयोः
pādavṛttayoḥ
|
पादवृत्तानाम्
pādavṛttānām
|
Locative |
पादवृत्ते
pādavṛtte
|
पादवृत्तयोः
pādavṛttayoḥ
|
पादवृत्तेषु
pādavṛtteṣu
|