| Singular | Dual | Plural |
Nominative |
पादवेष्टनिकम्
pādaveṣṭanikam
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकानि
pādaveṣṭanikāni
|
Vocative |
पादवेष्टनिक
pādaveṣṭanika
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकानि
pādaveṣṭanikāni
|
Accusative |
पादवेष्टनिकम्
pādaveṣṭanikam
|
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकानि
pādaveṣṭanikāni
|
Instrumental |
पादवेष्टनिकेन
pādaveṣṭanikena
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकैः
pādaveṣṭanikaiḥ
|
Dative |
पादवेष्टनिकाय
pādaveṣṭanikāya
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकेभ्यः
pādaveṣṭanikebhyaḥ
|
Ablative |
पादवेष्टनिकात्
pādaveṣṭanikāt
|
पादवेष्टनिकाभ्याम्
pādaveṣṭanikābhyām
|
पादवेष्टनिकेभ्यः
pādaveṣṭanikebhyaḥ
|
Genitive |
पादवेष्टनिकस्य
pādaveṣṭanikasya
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकानाम्
pādaveṣṭanikānām
|
Locative |
पादवेष्टनिके
pādaveṣṭanike
|
पादवेष्टनिकयोः
pādaveṣṭanikayoḥ
|
पादवेष्टनिकेषु
pādaveṣṭanikeṣu
|