Sanskrit tools

Sanskrit declension


Declension of पादशब्द pādaśabda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादशब्दः pādaśabdaḥ
पादशब्दौ pādaśabdau
पादशब्दाः pādaśabdāḥ
Vocative पादशब्द pādaśabda
पादशब्दौ pādaśabdau
पादशब्दाः pādaśabdāḥ
Accusative पादशब्दम् pādaśabdam
पादशब्दौ pādaśabdau
पादशब्दान् pādaśabdān
Instrumental पादशब्देन pādaśabdena
पादशब्दाभ्याम् pādaśabdābhyām
पादशब्दैः pādaśabdaiḥ
Dative पादशब्दाय pādaśabdāya
पादशब्दाभ्याम् pādaśabdābhyām
पादशब्देभ्यः pādaśabdebhyaḥ
Ablative पादशब्दात् pādaśabdāt
पादशब्दाभ्याम् pādaśabdābhyām
पादशब्देभ्यः pādaśabdebhyaḥ
Genitive पादशब्दस्य pādaśabdasya
पादशब्दयोः pādaśabdayoḥ
पादशब्दानाम् pādaśabdānām
Locative पादशब्दे pādaśabde
पादशब्दयोः pādaśabdayoḥ
पादशब्देषु pādaśabdeṣu