| Singular | Dual | Plural |
Nominative |
पादशब्दः
pādaśabdaḥ
|
पादशब्दौ
pādaśabdau
|
पादशब्दाः
pādaśabdāḥ
|
Vocative |
पादशब्द
pādaśabda
|
पादशब्दौ
pādaśabdau
|
पादशब्दाः
pādaśabdāḥ
|
Accusative |
पादशब्दम्
pādaśabdam
|
पादशब्दौ
pādaśabdau
|
पादशब्दान्
pādaśabdān
|
Instrumental |
पादशब्देन
pādaśabdena
|
पादशब्दाभ्याम्
pādaśabdābhyām
|
पादशब्दैः
pādaśabdaiḥ
|
Dative |
पादशब्दाय
pādaśabdāya
|
पादशब्दाभ्याम्
pādaśabdābhyām
|
पादशब्देभ्यः
pādaśabdebhyaḥ
|
Ablative |
पादशब्दात्
pādaśabdāt
|
पादशब्दाभ्याम्
pādaśabdābhyām
|
पादशब्देभ्यः
pādaśabdebhyaḥ
|
Genitive |
पादशब्दस्य
pādaśabdasya
|
पादशब्दयोः
pādaśabdayoḥ
|
पादशब्दानाम्
pādaśabdānām
|
Locative |
पादशब्दे
pādaśabde
|
पादशब्दयोः
pādaśabdayoḥ
|
पादशब्देषु
pādaśabdeṣu
|