| Singular | Dual | Plural |
Nominative |
पादशाखा
pādaśākhā
|
पादशाखे
pādaśākhe
|
पादशाखाः
pādaśākhāḥ
|
Vocative |
पादशाखे
pādaśākhe
|
पादशाखे
pādaśākhe
|
पादशाखाः
pādaśākhāḥ
|
Accusative |
पादशाखाम्
pādaśākhām
|
पादशाखे
pādaśākhe
|
पादशाखाः
pādaśākhāḥ
|
Instrumental |
पादशाखया
pādaśākhayā
|
पादशाखाभ्याम्
pādaśākhābhyām
|
पादशाखाभिः
pādaśākhābhiḥ
|
Dative |
पादशाखायै
pādaśākhāyai
|
पादशाखाभ्याम्
pādaśākhābhyām
|
पादशाखाभ्यः
pādaśākhābhyaḥ
|
Ablative |
पादशाखायाः
pādaśākhāyāḥ
|
पादशाखाभ्याम्
pādaśākhābhyām
|
पादशाखाभ्यः
pādaśākhābhyaḥ
|
Genitive |
पादशाखायाः
pādaśākhāyāḥ
|
पादशाखयोः
pādaśākhayoḥ
|
पादशाखानाम्
pādaśākhānām
|
Locative |
पादशाखायाम्
pādaśākhāyām
|
पादशाखयोः
pādaśākhayoḥ
|
पादशाखासु
pādaśākhāsu
|