Sanskrit tools

Sanskrit declension


Declension of पादशोथ pādaśotha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादशोथः pādaśothaḥ
पादशोथौ pādaśothau
पादशोथाः pādaśothāḥ
Vocative पादशोथ pādaśotha
पादशोथौ pādaśothau
पादशोथाः pādaśothāḥ
Accusative पादशोथम् pādaśotham
पादशोथौ pādaśothau
पादशोथान् pādaśothān
Instrumental पादशोथेन pādaśothena
पादशोथाभ्याम् pādaśothābhyām
पादशोथैः pādaśothaiḥ
Dative पादशोथाय pādaśothāya
पादशोथाभ्याम् pādaśothābhyām
पादशोथेभ्यः pādaśothebhyaḥ
Ablative पादशोथात् pādaśothāt
पादशोथाभ्याम् pādaśothābhyām
पादशोथेभ्यः pādaśothebhyaḥ
Genitive पादशोथस्य pādaśothasya
पादशोथयोः pādaśothayoḥ
पादशोथानाम् pādaśothānām
Locative पादशोथे pādaśothe
पादशोथयोः pādaśothayoḥ
पादशोथेषु pādaśotheṣu