| Singular | Dual | Plural |
Nominative |
पादशोथः
pādaśothaḥ
|
पादशोथौ
pādaśothau
|
पादशोथाः
pādaśothāḥ
|
Vocative |
पादशोथ
pādaśotha
|
पादशोथौ
pādaśothau
|
पादशोथाः
pādaśothāḥ
|
Accusative |
पादशोथम्
pādaśotham
|
पादशोथौ
pādaśothau
|
पादशोथान्
pādaśothān
|
Instrumental |
पादशोथेन
pādaśothena
|
पादशोथाभ्याम्
pādaśothābhyām
|
पादशोथैः
pādaśothaiḥ
|
Dative |
पादशोथाय
pādaśothāya
|
पादशोथाभ्याम्
pādaśothābhyām
|
पादशोथेभ्यः
pādaśothebhyaḥ
|
Ablative |
पादशोथात्
pādaśothāt
|
पादशोथाभ्याम्
pādaśothābhyām
|
पादशोथेभ्यः
pādaśothebhyaḥ
|
Genitive |
पादशोथस्य
pādaśothasya
|
पादशोथयोः
pādaśothayoḥ
|
पादशोथानाम्
pādaśothānām
|
Locative |
पादशोथे
pādaśothe
|
पादशोथयोः
pādaśothayoḥ
|
पादशोथेषु
pādaśotheṣu
|