| Singular | Dual | Plural |
Nominative |
पादसंहिता
pādasaṁhitā
|
पादसंहिते
pādasaṁhite
|
पादसंहिताः
pādasaṁhitāḥ
|
Vocative |
पादसंहिते
pādasaṁhite
|
पादसंहिते
pādasaṁhite
|
पादसंहिताः
pādasaṁhitāḥ
|
Accusative |
पादसंहिताम्
pādasaṁhitām
|
पादसंहिते
pādasaṁhite
|
पादसंहिताः
pādasaṁhitāḥ
|
Instrumental |
पादसंहितया
pādasaṁhitayā
|
पादसंहिताभ्याम्
pādasaṁhitābhyām
|
पादसंहिताभिः
pādasaṁhitābhiḥ
|
Dative |
पादसंहितायै
pādasaṁhitāyai
|
पादसंहिताभ्याम्
pādasaṁhitābhyām
|
पादसंहिताभ्यः
pādasaṁhitābhyaḥ
|
Ablative |
पादसंहितायाः
pādasaṁhitāyāḥ
|
पादसंहिताभ्याम्
pādasaṁhitābhyām
|
पादसंहिताभ्यः
pādasaṁhitābhyaḥ
|
Genitive |
पादसंहितायाः
pādasaṁhitāyāḥ
|
पादसंहितयोः
pādasaṁhitayoḥ
|
पादसंहितानाम्
pādasaṁhitānām
|
Locative |
पादसंहितायाम्
pādasaṁhitāyām
|
पादसंहितयोः
pādasaṁhitayoḥ
|
पादसंहितासु
pādasaṁhitāsu
|