Sanskrit tools

Sanskrit declension


Declension of पादसंहिता pādasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादसंहिता pādasaṁhitā
पादसंहिते pādasaṁhite
पादसंहिताः pādasaṁhitāḥ
Vocative पादसंहिते pādasaṁhite
पादसंहिते pādasaṁhite
पादसंहिताः pādasaṁhitāḥ
Accusative पादसंहिताम् pādasaṁhitām
पादसंहिते pādasaṁhite
पादसंहिताः pādasaṁhitāḥ
Instrumental पादसंहितया pādasaṁhitayā
पादसंहिताभ्याम् pādasaṁhitābhyām
पादसंहिताभिः pādasaṁhitābhiḥ
Dative पादसंहितायै pādasaṁhitāyai
पादसंहिताभ्याम् pādasaṁhitābhyām
पादसंहिताभ्यः pādasaṁhitābhyaḥ
Ablative पादसंहितायाः pādasaṁhitāyāḥ
पादसंहिताभ्याम् pādasaṁhitābhyām
पादसंहिताभ्यः pādasaṁhitābhyaḥ
Genitive पादसंहितायाः pādasaṁhitāyāḥ
पादसंहितयोः pādasaṁhitayoḥ
पादसंहितानाम् pādasaṁhitānām
Locative पादसंहितायाम् pādasaṁhitāyām
पादसंहितयोः pādasaṁhitayoḥ
पादसंहितासु pādasaṁhitāsu