Singular | Dual | Plural | |
Nominative |
पादसेवा
pādasevā |
पादसेवे
pādaseve |
पादसेवाः
pādasevāḥ |
Vocative |
पादसेवे
pādaseve |
पादसेवे
pādaseve |
पादसेवाः
pādasevāḥ |
Accusative |
पादसेवाम्
pādasevām |
पादसेवे
pādaseve |
पादसेवाः
pādasevāḥ |
Instrumental |
पादसेवया
pādasevayā |
पादसेवाभ्याम्
pādasevābhyām |
पादसेवाभिः
pādasevābhiḥ |
Dative |
पादसेवायै
pādasevāyai |
पादसेवाभ्याम्
pādasevābhyām |
पादसेवाभ्यः
pādasevābhyaḥ |
Ablative |
पादसेवायाः
pādasevāyāḥ |
पादसेवाभ्याम्
pādasevābhyām |
पादसेवाभ्यः
pādasevābhyaḥ |
Genitive |
पादसेवायाः
pādasevāyāḥ |
पादसेवयोः
pādasevayoḥ |
पादसेवानाम्
pādasevānām |
Locative |
पादसेवायाम्
pādasevāyām |
पादसेवयोः
pādasevayoḥ |
पादसेवासु
pādasevāsu |