| Singular | Dual | Plural |
Nominative |
पादस्फोटः
pādasphoṭaḥ
|
पादस्फोटौ
pādasphoṭau
|
पादस्फोटाः
pādasphoṭāḥ
|
Vocative |
पादस्फोट
pādasphoṭa
|
पादस्फोटौ
pādasphoṭau
|
पादस्फोटाः
pādasphoṭāḥ
|
Accusative |
पादस्फोटम्
pādasphoṭam
|
पादस्फोटौ
pādasphoṭau
|
पादस्फोटान्
pādasphoṭān
|
Instrumental |
पादस्फोटेन
pādasphoṭena
|
पादस्फोटाभ्याम्
pādasphoṭābhyām
|
पादस्फोटैः
pādasphoṭaiḥ
|
Dative |
पादस्फोटाय
pādasphoṭāya
|
पादस्फोटाभ्याम्
pādasphoṭābhyām
|
पादस्फोटेभ्यः
pādasphoṭebhyaḥ
|
Ablative |
पादस्फोटात्
pādasphoṭāt
|
पादस्फोटाभ्याम्
pādasphoṭābhyām
|
पादस्फोटेभ्यः
pādasphoṭebhyaḥ
|
Genitive |
पादस्फोटस्य
pādasphoṭasya
|
पादस्फोटयोः
pādasphoṭayoḥ
|
पादस्फोटानाम्
pādasphoṭānām
|
Locative |
पादस्फोटे
pādasphoṭe
|
पादस्फोटयोः
pādasphoṭayoḥ
|
पादस्फोटेषु
pādasphoṭeṣu
|