Sanskrit tools

Sanskrit declension


Declension of पादहर्ष pādaharṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादहर्षः pādaharṣaḥ
पादहर्षौ pādaharṣau
पादहर्षाः pādaharṣāḥ
Vocative पादहर्ष pādaharṣa
पादहर्षौ pādaharṣau
पादहर्षाः pādaharṣāḥ
Accusative पादहर्षम् pādaharṣam
पादहर्षौ pādaharṣau
पादहर्षान् pādaharṣān
Instrumental पादहर्षेण pādaharṣeṇa
पादहर्षाभ्याम् pādaharṣābhyām
पादहर्षैः pādaharṣaiḥ
Dative पादहर्षाय pādaharṣāya
पादहर्षाभ्याम् pādaharṣābhyām
पादहर्षेभ्यः pādaharṣebhyaḥ
Ablative पादहर्षात् pādaharṣāt
पादहर्षाभ्याम् pādaharṣābhyām
पादहर्षेभ्यः pādaharṣebhyaḥ
Genitive पादहर्षस्य pādaharṣasya
पादहर्षयोः pādaharṣayoḥ
पादहर्षाणाम् pādaharṣāṇām
Locative पादहर्षे pādaharṣe
पादहर्षयोः pādaharṣayoḥ
पादहर्षेषु pādaharṣeṣu