| Singular | Dual | Plural |
Nominative |
पादहर्षः
pādaharṣaḥ
|
पादहर्षौ
pādaharṣau
|
पादहर्षाः
pādaharṣāḥ
|
Vocative |
पादहर्ष
pādaharṣa
|
पादहर्षौ
pādaharṣau
|
पादहर्षाः
pādaharṣāḥ
|
Accusative |
पादहर्षम्
pādaharṣam
|
पादहर्षौ
pādaharṣau
|
पादहर्षान्
pādaharṣān
|
Instrumental |
पादहर्षेण
pādaharṣeṇa
|
पादहर्षाभ्याम्
pādaharṣābhyām
|
पादहर्षैः
pādaharṣaiḥ
|
Dative |
पादहर्षाय
pādaharṣāya
|
पादहर्षाभ्याम्
pādaharṣābhyām
|
पादहर्षेभ्यः
pādaharṣebhyaḥ
|
Ablative |
पादहर्षात्
pādaharṣāt
|
पादहर्षाभ्याम्
pādaharṣābhyām
|
पादहर्षेभ्यः
pādaharṣebhyaḥ
|
Genitive |
पादहर्षस्य
pādaharṣasya
|
पादहर्षयोः
pādaharṣayoḥ
|
पादहर्षाणाम्
pādaharṣāṇām
|
Locative |
पादहर्षे
pādaharṣe
|
पादहर्षयोः
pādaharṣayoḥ
|
पादहर्षेषु
pādaharṣeṣu
|