| Singular | Dual | Plural |
Nominative |
पादहारका
pādahārakā
|
पादहारके
pādahārake
|
पादहारकाः
pādahārakāḥ
|
Vocative |
पादहारके
pādahārake
|
पादहारके
pādahārake
|
पादहारकाः
pādahārakāḥ
|
Accusative |
पादहारकाम्
pādahārakām
|
पादहारके
pādahārake
|
पादहारकाः
pādahārakāḥ
|
Instrumental |
पादहारकया
pādahārakayā
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकाभिः
pādahārakābhiḥ
|
Dative |
पादहारकायै
pādahārakāyai
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकाभ्यः
pādahārakābhyaḥ
|
Ablative |
पादहारकायाः
pādahārakāyāḥ
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकाभ्यः
pādahārakābhyaḥ
|
Genitive |
पादहारकायाः
pādahārakāyāḥ
|
पादहारकयोः
pādahārakayoḥ
|
पादहारकाणाम्
pādahārakāṇām
|
Locative |
पादहारकायाम्
pādahārakāyām
|
पादहारकयोः
pādahārakayoḥ
|
पादहारकासु
pādahārakāsu
|