| Singular | Dual | Plural |
Nominative |
पादहारकम्
pādahārakam
|
पादहारके
pādahārake
|
पादहारकाणि
pādahārakāṇi
|
Vocative |
पादहारक
pādahāraka
|
पादहारके
pādahārake
|
पादहारकाणि
pādahārakāṇi
|
Accusative |
पादहारकम्
pādahārakam
|
पादहारके
pādahārake
|
पादहारकाणि
pādahārakāṇi
|
Instrumental |
पादहारकेण
pādahārakeṇa
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकैः
pādahārakaiḥ
|
Dative |
पादहारकाय
pādahārakāya
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकेभ्यः
pādahārakebhyaḥ
|
Ablative |
पादहारकात्
pādahārakāt
|
पादहारकाभ्याम्
pādahārakābhyām
|
पादहारकेभ्यः
pādahārakebhyaḥ
|
Genitive |
पादहारकस्य
pādahārakasya
|
पादहारकयोः
pādahārakayoḥ
|
पादहारकाणाम्
pādahārakāṇām
|
Locative |
पादहारके
pādahārake
|
पादहारकयोः
pādahārakayoḥ
|
पादहारकेषु
pādahārakeṣu
|