Sanskrit tools

Sanskrit declension


Declension of पादांशिक pādāṁśika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादांशिकः pādāṁśikaḥ
पादांशिकौ pādāṁśikau
पादांशिकाः pādāṁśikāḥ
Vocative पादांशिक pādāṁśika
पादांशिकौ pādāṁśikau
पादांशिकाः pādāṁśikāḥ
Accusative पादांशिकम् pādāṁśikam
पादांशिकौ pādāṁśikau
पादांशिकान् pādāṁśikān
Instrumental पादांशिकेन pādāṁśikena
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकैः pādāṁśikaiḥ
Dative पादांशिकाय pādāṁśikāya
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकेभ्यः pādāṁśikebhyaḥ
Ablative पादांशिकात् pādāṁśikāt
पादांशिकाभ्याम् pādāṁśikābhyām
पादांशिकेभ्यः pādāṁśikebhyaḥ
Genitive पादांशिकस्य pādāṁśikasya
पादांशिकयोः pādāṁśikayoḥ
पादांशिकानाम् pādāṁśikānām
Locative पादांशिके pādāṁśike
पादांशिकयोः pādāṁśikayoḥ
पादांशिकेषु pādāṁśikeṣu