Sanskrit tools

Sanskrit declension


Declension of पादाग्रस्थित pādāgrasthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाग्रस्थितः pādāgrasthitaḥ
पादाग्रस्थितौ pādāgrasthitau
पादाग्रस्थिताः pādāgrasthitāḥ
Vocative पादाग्रस्थित pādāgrasthita
पादाग्रस्थितौ pādāgrasthitau
पादाग्रस्थिताः pādāgrasthitāḥ
Accusative पादाग्रस्थितम् pādāgrasthitam
पादाग्रस्थितौ pādāgrasthitau
पादाग्रस्थितान् pādāgrasthitān
Instrumental पादाग्रस्थितेन pādāgrasthitena
पादाग्रस्थिताभ्याम् pādāgrasthitābhyām
पादाग्रस्थितैः pādāgrasthitaiḥ
Dative पादाग्रस्थिताय pādāgrasthitāya
पादाग्रस्थिताभ्याम् pādāgrasthitābhyām
पादाग्रस्थितेभ्यः pādāgrasthitebhyaḥ
Ablative पादाग्रस्थितात् pādāgrasthitāt
पादाग्रस्थिताभ्याम् pādāgrasthitābhyām
पादाग्रस्थितेभ्यः pādāgrasthitebhyaḥ
Genitive पादाग्रस्थितस्य pādāgrasthitasya
पादाग्रस्थितयोः pādāgrasthitayoḥ
पादाग्रस्थितानाम् pādāgrasthitānām
Locative पादाग्रस्थिते pādāgrasthite
पादाग्रस्थितयोः pādāgrasthitayoḥ
पादाग्रस्थितेषु pādāgrasthiteṣu