Sanskrit tools

Sanskrit declension


Declension of पादाग्रस्थिता pādāgrasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाग्रस्थिता pādāgrasthitā
पादाग्रस्थिते pādāgrasthite
पादाग्रस्थिताः pādāgrasthitāḥ
Vocative पादाग्रस्थिते pādāgrasthite
पादाग्रस्थिते pādāgrasthite
पादाग्रस्थिताः pādāgrasthitāḥ
Accusative पादाग्रस्थिताम् pādāgrasthitām
पादाग्रस्थिते pādāgrasthite
पादाग्रस्थिताः pādāgrasthitāḥ
Instrumental पादाग्रस्थितया pādāgrasthitayā
पादाग्रस्थिताभ्याम् pādāgrasthitābhyām
पादाग्रस्थिताभिः pādāgrasthitābhiḥ
Dative पादाग्रस्थितायै pādāgrasthitāyai
पादाग्रस्थिताभ्याम् pādāgrasthitābhyām
पादाग्रस्थिताभ्यः pādāgrasthitābhyaḥ
Ablative पादाग्रस्थितायाः pādāgrasthitāyāḥ
पादाग्रस्थिताभ्याम् pādāgrasthitābhyām
पादाग्रस्थिताभ्यः pādāgrasthitābhyaḥ
Genitive पादाग्रस्थितायाः pādāgrasthitāyāḥ
पादाग्रस्थितयोः pādāgrasthitayoḥ
पादाग्रस्थितानाम् pādāgrasthitānām
Locative पादाग्रस्थितायाम् pādāgrasthitāyām
पादाग्रस्थितयोः pādāgrasthitayoḥ
पादाग्रस्थितासु pādāgrasthitāsu