| Singular | Dual | Plural |
Nominative |
पादाग्रस्थिता
pādāgrasthitā
|
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थिताः
pādāgrasthitāḥ
|
Vocative |
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थिताः
pādāgrasthitāḥ
|
Accusative |
पादाग्रस्थिताम्
pādāgrasthitām
|
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थिताः
pādāgrasthitāḥ
|
Instrumental |
पादाग्रस्थितया
pādāgrasthitayā
|
पादाग्रस्थिताभ्याम्
pādāgrasthitābhyām
|
पादाग्रस्थिताभिः
pādāgrasthitābhiḥ
|
Dative |
पादाग्रस्थितायै
pādāgrasthitāyai
|
पादाग्रस्थिताभ्याम्
pādāgrasthitābhyām
|
पादाग्रस्थिताभ्यः
pādāgrasthitābhyaḥ
|
Ablative |
पादाग्रस्थितायाः
pādāgrasthitāyāḥ
|
पादाग्रस्थिताभ्याम्
pādāgrasthitābhyām
|
पादाग्रस्थिताभ्यः
pādāgrasthitābhyaḥ
|
Genitive |
पादाग्रस्थितायाः
pādāgrasthitāyāḥ
|
पादाग्रस्थितयोः
pādāgrasthitayoḥ
|
पादाग्रस्थितानाम्
pādāgrasthitānām
|
Locative |
पादाग्रस्थितायाम्
pādāgrasthitāyām
|
पादाग्रस्थितयोः
pādāgrasthitayoḥ
|
पादाग्रस्थितासु
pādāgrasthitāsu
|