| Singular | Dual | Plural |
Nominative |
पादाग्रस्थितम्
pādāgrasthitam
|
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थितानि
pādāgrasthitāni
|
Vocative |
पादाग्रस्थित
pādāgrasthita
|
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थितानि
pādāgrasthitāni
|
Accusative |
पादाग्रस्थितम्
pādāgrasthitam
|
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थितानि
pādāgrasthitāni
|
Instrumental |
पादाग्रस्थितेन
pādāgrasthitena
|
पादाग्रस्थिताभ्याम्
pādāgrasthitābhyām
|
पादाग्रस्थितैः
pādāgrasthitaiḥ
|
Dative |
पादाग्रस्थिताय
pādāgrasthitāya
|
पादाग्रस्थिताभ्याम्
pādāgrasthitābhyām
|
पादाग्रस्थितेभ्यः
pādāgrasthitebhyaḥ
|
Ablative |
पादाग्रस्थितात्
pādāgrasthitāt
|
पादाग्रस्थिताभ्याम्
pādāgrasthitābhyām
|
पादाग्रस्थितेभ्यः
pādāgrasthitebhyaḥ
|
Genitive |
पादाग्रस्थितस्य
pādāgrasthitasya
|
पादाग्रस्थितयोः
pādāgrasthitayoḥ
|
पादाग्रस्थितानाम्
pādāgrasthitānām
|
Locative |
पादाग्रस्थिते
pādāgrasthite
|
पादाग्रस्थितयोः
pādāgrasthitayoḥ
|
पादाग्रस्थितेषु
pādāgrasthiteṣu
|