| Singular | Dual | Plural |
Nominative |
पदाघातः
padāghātaḥ
|
पदाघातौ
padāghātau
|
पदाघाताः
padāghātāḥ
|
Vocative |
पदाघात
padāghāta
|
पदाघातौ
padāghātau
|
पदाघाताः
padāghātāḥ
|
Accusative |
पदाघातम्
padāghātam
|
पदाघातौ
padāghātau
|
पदाघातान्
padāghātān
|
Instrumental |
पदाघातेन
padāghātena
|
पदाघाताभ्याम्
padāghātābhyām
|
पदाघातैः
padāghātaiḥ
|
Dative |
पदाघाताय
padāghātāya
|
पदाघाताभ्याम्
padāghātābhyām
|
पदाघातेभ्यः
padāghātebhyaḥ
|
Ablative |
पदाघातात्
padāghātāt
|
पदाघाताभ्याम्
padāghātābhyām
|
पदाघातेभ्यः
padāghātebhyaḥ
|
Genitive |
पदाघातस्य
padāghātasya
|
पदाघातयोः
padāghātayoḥ
|
पदाघातानाम्
padāghātānām
|
Locative |
पदाघाते
padāghāte
|
पदाघातयोः
padāghātayoḥ
|
पदाघातेषु
padāghāteṣu
|