Sanskrit tools

Sanskrit declension


Declension of पदाघात padāghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पदाघातः padāghātaḥ
पदाघातौ padāghātau
पदाघाताः padāghātāḥ
Vocative पदाघात padāghāta
पदाघातौ padāghātau
पदाघाताः padāghātāḥ
Accusative पदाघातम् padāghātam
पदाघातौ padāghātau
पदाघातान् padāghātān
Instrumental पदाघातेन padāghātena
पदाघाताभ्याम् padāghātābhyām
पदाघातैः padāghātaiḥ
Dative पदाघाताय padāghātāya
पदाघाताभ्याम् padāghātābhyām
पदाघातेभ्यः padāghātebhyaḥ
Ablative पदाघातात् padāghātāt
पदाघाताभ्याम् padāghātābhyām
पदाघातेभ्यः padāghātebhyaḥ
Genitive पदाघातस्य padāghātasya
पदाघातयोः padāghātayoḥ
पदाघातानाम् padāghātānām
Locative पदाघाते padāghāte
पदाघातयोः padāghātayoḥ
पदाघातेषु padāghāteṣu