Sanskrit tools

Sanskrit declension


Declension of पादाङ्गुलीयक pādāṅgulīyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाङ्गुलीयकम् pādāṅgulīyakam
पादाङ्गुलीयके pādāṅgulīyake
पादाङ्गुलीयकानि pādāṅgulīyakāni
Vocative पादाङ्गुलीयक pādāṅgulīyaka
पादाङ्गुलीयके pādāṅgulīyake
पादाङ्गुलीयकानि pādāṅgulīyakāni
Accusative पादाङ्गुलीयकम् pādāṅgulīyakam
पादाङ्गुलीयके pādāṅgulīyake
पादाङ्गुलीयकानि pādāṅgulīyakāni
Instrumental पादाङ्गुलीयकेन pādāṅgulīyakena
पादाङ्गुलीयकाभ्याम् pādāṅgulīyakābhyām
पादाङ्गुलीयकैः pādāṅgulīyakaiḥ
Dative पादाङ्गुलीयकाय pādāṅgulīyakāya
पादाङ्गुलीयकाभ्याम् pādāṅgulīyakābhyām
पादाङ्गुलीयकेभ्यः pādāṅgulīyakebhyaḥ
Ablative पादाङ्गुलीयकात् pādāṅgulīyakāt
पादाङ्गुलीयकाभ्याम् pādāṅgulīyakābhyām
पादाङ्गुलीयकेभ्यः pādāṅgulīyakebhyaḥ
Genitive पादाङ्गुलीयकस्य pādāṅgulīyakasya
पादाङ्गुलीयकयोः pādāṅgulīyakayoḥ
पादाङ्गुलीयकानाम् pādāṅgulīyakānām
Locative पादाङ्गुलीयके pādāṅgulīyake
पादाङ्गुलीयकयोः pādāṅgulīyakayoḥ
पादाङ्गुलीयकेषु pādāṅgulīyakeṣu