Sanskrit tools

Sanskrit declension


Declension of पादाङ्गुष्ठ pādāṅguṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाङ्गुष्ठः pādāṅguṣṭhaḥ
पादाङ्गुष्ठौ pādāṅguṣṭhau
पादाङ्गुष्ठाः pādāṅguṣṭhāḥ
Vocative पादाङ्गुष्ठ pādāṅguṣṭha
पादाङ्गुष्ठौ pādāṅguṣṭhau
पादाङ्गुष्ठाः pādāṅguṣṭhāḥ
Accusative पादाङ्गुष्ठम् pādāṅguṣṭham
पादाङ्गुष्ठौ pādāṅguṣṭhau
पादाङ्गुष्ठान् pādāṅguṣṭhān
Instrumental पादाङ्गुष्ठेन pādāṅguṣṭhena
पादाङ्गुष्ठाभ्याम् pādāṅguṣṭhābhyām
पादाङ्गुष्ठैः pādāṅguṣṭhaiḥ
Dative पादाङ्गुष्ठाय pādāṅguṣṭhāya
पादाङ्गुष्ठाभ्याम् pādāṅguṣṭhābhyām
पादाङ्गुष्ठेभ्यः pādāṅguṣṭhebhyaḥ
Ablative पादाङ्गुष्ठात् pādāṅguṣṭhāt
पादाङ्गुष्ठाभ्याम् pādāṅguṣṭhābhyām
पादाङ्गुष्ठेभ्यः pādāṅguṣṭhebhyaḥ
Genitive पादाङ्गुष्ठस्य pādāṅguṣṭhasya
पादाङ्गुष्ठयोः pādāṅguṣṭhayoḥ
पादाङ्गुष्ठानाम् pādāṅguṣṭhānām
Locative पादाङ्गुष्ठे pādāṅguṣṭhe
पादाङ्गुष्ठयोः pādāṅguṣṭhayoḥ
पादाङ्गुष्ठेषु pādāṅguṣṭheṣu