| Singular | Dual | Plural |
Nominative |
पादाङ्गुष्ठः
pādāṅguṣṭhaḥ
|
पादाङ्गुष्ठौ
pādāṅguṣṭhau
|
पादाङ्गुष्ठाः
pādāṅguṣṭhāḥ
|
Vocative |
पादाङ्गुष्ठ
pādāṅguṣṭha
|
पादाङ्गुष्ठौ
pādāṅguṣṭhau
|
पादाङ्गुष्ठाः
pādāṅguṣṭhāḥ
|
Accusative |
पादाङ्गुष्ठम्
pādāṅguṣṭham
|
पादाङ्गुष्ठौ
pādāṅguṣṭhau
|
पादाङ्गुष्ठान्
pādāṅguṣṭhān
|
Instrumental |
पादाङ्गुष्ठेन
pādāṅguṣṭhena
|
पादाङ्गुष्ठाभ्याम्
pādāṅguṣṭhābhyām
|
पादाङ्गुष्ठैः
pādāṅguṣṭhaiḥ
|
Dative |
पादाङ्गुष्ठाय
pādāṅguṣṭhāya
|
पादाङ्गुष्ठाभ्याम्
pādāṅguṣṭhābhyām
|
पादाङ्गुष्ठेभ्यः
pādāṅguṣṭhebhyaḥ
|
Ablative |
पादाङ्गुष्ठात्
pādāṅguṣṭhāt
|
पादाङ्गुष्ठाभ्याम्
pādāṅguṣṭhābhyām
|
पादाङ्गुष्ठेभ्यः
pādāṅguṣṭhebhyaḥ
|
Genitive |
पादाङ्गुष्ठस्य
pādāṅguṣṭhasya
|
पादाङ्गुष्ठयोः
pādāṅguṣṭhayoḥ
|
पादाङ्गुष्ठानाम्
pādāṅguṣṭhānām
|
Locative |
पादाङ्गुष्ठे
pādāṅguṣṭhe
|
पादाङ्गुष्ठयोः
pādāṅguṣṭhayoḥ
|
पादाङ्गुष्ठेषु
pādāṅguṣṭheṣu
|