Singular | Dual | Plural | |
Nominative |
पादाङ्गुष्ठश्रितावनिः
pādāṅguṣṭhaśritāvaniḥ |
पादाङ्गुष्ठश्रितावनी
pādāṅguṣṭhaśritāvanī |
पादाङ्गुष्ठश्रितावनयः
pādāṅguṣṭhaśritāvanayaḥ |
Vocative |
पादाङ्गुष्ठश्रितावने
pādāṅguṣṭhaśritāvane |
पादाङ्गुष्ठश्रितावनी
pādāṅguṣṭhaśritāvanī |
पादाङ्गुष्ठश्रितावनयः
pādāṅguṣṭhaśritāvanayaḥ |
Accusative |
पादाङ्गुष्ठश्रितावनिम्
pādāṅguṣṭhaśritāvanim |
पादाङ्गुष्ठश्रितावनी
pādāṅguṣṭhaśritāvanī |
पादाङ्गुष्ठश्रितावनीः
pādāṅguṣṭhaśritāvanīḥ |
Instrumental |
पादाङ्गुष्ठश्रितावन्या
pādāṅguṣṭhaśritāvanyā |
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām |
पादाङ्गुष्ठश्रितावनिभिः
pādāṅguṣṭhaśritāvanibhiḥ |
Dative |
पादाङ्गुष्ठश्रितावनये
pādāṅguṣṭhaśritāvanaye पादाङ्गुष्ठश्रितावन्यै pādāṅguṣṭhaśritāvanyai |
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām |
पादाङ्गुष्ठश्रितावनिभ्यः
pādāṅguṣṭhaśritāvanibhyaḥ |
Ablative |
पादाङ्गुष्ठश्रितावनेः
pādāṅguṣṭhaśritāvaneḥ पादाङ्गुष्ठश्रितावन्याः pādāṅguṣṭhaśritāvanyāḥ |
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām |
पादाङ्गुष्ठश्रितावनिभ्यः
pādāṅguṣṭhaśritāvanibhyaḥ |
Genitive |
पादाङ्गुष्ठश्रितावनेः
pādāṅguṣṭhaśritāvaneḥ पादाङ्गुष्ठश्रितावन्याः pādāṅguṣṭhaśritāvanyāḥ |
पादाङ्गुष्ठश्रितावन्योः
pādāṅguṣṭhaśritāvanyoḥ |
पादाङ्गुष्ठश्रितावनीनाम्
pādāṅguṣṭhaśritāvanīnām |
Locative |
पादाङ्गुष्ठश्रितावनौ
pādāṅguṣṭhaśritāvanau पादाङ्गुष्ठश्रितावन्याम् pādāṅguṣṭhaśritāvanyām |
पादाङ्गुष्ठश्रितावन्योः
pādāṅguṣṭhaśritāvanyoḥ |
पादाङ्गुष्ठश्रितावनिषु
pādāṅguṣṭhaśritāvaniṣu |