Sanskrit tools

Sanskrit declension


Declension of पादाङ्गुष्ठश्रितावनि pādāṅguṣṭhaśritāvani, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाङ्गुष्ठश्रितावनिः pādāṅguṣṭhaśritāvaniḥ
पादाङ्गुष्ठश्रितावनी pādāṅguṣṭhaśritāvanī
पादाङ्गुष्ठश्रितावनयः pādāṅguṣṭhaśritāvanayaḥ
Vocative पादाङ्गुष्ठश्रितावने pādāṅguṣṭhaśritāvane
पादाङ्गुष्ठश्रितावनी pādāṅguṣṭhaśritāvanī
पादाङ्गुष्ठश्रितावनयः pādāṅguṣṭhaśritāvanayaḥ
Accusative पादाङ्गुष्ठश्रितावनिम् pādāṅguṣṭhaśritāvanim
पादाङ्गुष्ठश्रितावनी pādāṅguṣṭhaśritāvanī
पादाङ्गुष्ठश्रितावनीः pādāṅguṣṭhaśritāvanīḥ
Instrumental पादाङ्गुष्ठश्रितावन्या pādāṅguṣṭhaśritāvanyā
पादाङ्गुष्ठश्रितावनिभ्याम् pādāṅguṣṭhaśritāvanibhyām
पादाङ्गुष्ठश्रितावनिभिः pādāṅguṣṭhaśritāvanibhiḥ
Dative पादाङ्गुष्ठश्रितावनये pādāṅguṣṭhaśritāvanaye
पादाङ्गुष्ठश्रितावन्यै pādāṅguṣṭhaśritāvanyai
पादाङ्गुष्ठश्रितावनिभ्याम् pādāṅguṣṭhaśritāvanibhyām
पादाङ्गुष्ठश्रितावनिभ्यः pādāṅguṣṭhaśritāvanibhyaḥ
Ablative पादाङ्गुष्ठश्रितावनेः pādāṅguṣṭhaśritāvaneḥ
पादाङ्गुष्ठश्रितावन्याः pādāṅguṣṭhaśritāvanyāḥ
पादाङ्गुष्ठश्रितावनिभ्याम् pādāṅguṣṭhaśritāvanibhyām
पादाङ्गुष्ठश्रितावनिभ्यः pādāṅguṣṭhaśritāvanibhyaḥ
Genitive पादाङ्गुष्ठश्रितावनेः pādāṅguṣṭhaśritāvaneḥ
पादाङ्गुष्ठश्रितावन्याः pādāṅguṣṭhaśritāvanyāḥ
पादाङ्गुष्ठश्रितावन्योः pādāṅguṣṭhaśritāvanyoḥ
पादाङ्गुष्ठश्रितावनीनाम् pādāṅguṣṭhaśritāvanīnām
Locative पादाङ्गुष्ठश्रितावनौ pādāṅguṣṭhaśritāvanau
पादाङ्गुष्ठश्रितावन्याम् pādāṅguṣṭhaśritāvanyām
पादाङ्गुष्ठश्रितावन्योः pādāṅguṣṭhaśritāvanyoḥ
पादाङ्गुष्ठश्रितावनिषु pādāṅguṣṭhaśritāvaniṣu