Singular | Dual | Plural | |
Nominative |
पादाङ्गुष्ठश्रितावनि
pādāṅguṣṭhaśritāvani |
पादाङ्गुष्ठश्रितावनिनी
pādāṅguṣṭhaśritāvaninī |
पादाङ्गुष्ठश्रितावनीनि
pādāṅguṣṭhaśritāvanīni |
Vocative |
पादाङ्गुष्ठश्रितावने
pādāṅguṣṭhaśritāvane पादाङ्गुष्ठश्रितावनि pādāṅguṣṭhaśritāvani |
पादाङ्गुष्ठश्रितावनिनी
pādāṅguṣṭhaśritāvaninī |
पादाङ्गुष्ठश्रितावनीनि
pādāṅguṣṭhaśritāvanīni |
Accusative |
पादाङ्गुष्ठश्रितावनि
pādāṅguṣṭhaśritāvani |
पादाङ्गुष्ठश्रितावनिनी
pādāṅguṣṭhaśritāvaninī |
पादाङ्गुष्ठश्रितावनीनि
pādāṅguṣṭhaśritāvanīni |
Instrumental |
पादाङ्गुष्ठश्रितावनिना
pādāṅguṣṭhaśritāvaninā |
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām |
पादाङ्गुष्ठश्रितावनिभिः
pādāṅguṣṭhaśritāvanibhiḥ |
Dative |
पादाङ्गुष्ठश्रितावनिने
pādāṅguṣṭhaśritāvanine |
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām |
पादाङ्गुष्ठश्रितावनिभ्यः
pādāṅguṣṭhaśritāvanibhyaḥ |
Ablative |
पादाङ्गुष्ठश्रितावनिनः
pādāṅguṣṭhaśritāvaninaḥ |
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām |
पादाङ्गुष्ठश्रितावनिभ्यः
pādāṅguṣṭhaśritāvanibhyaḥ |
Genitive |
पादाङ्गुष्ठश्रितावनिनः
pādāṅguṣṭhaśritāvaninaḥ |
पादाङ्गुष्ठश्रितावनिनोः
pādāṅguṣṭhaśritāvaninoḥ |
पादाङ्गुष्ठश्रितावनीनाम्
pādāṅguṣṭhaśritāvanīnām |
Locative |
पादाङ्गुष्ठश्रितावनिनि
pādāṅguṣṭhaśritāvanini |
पादाङ्गुष्ठश्रितावनिनोः
pādāṅguṣṭhaśritāvaninoḥ |
पादाङ्गुष्ठश्रितावनिषु
pādāṅguṣṭhaśritāvaniṣu |