Sanskrit tools

Sanskrit declension


Declension of पादाङ्गुष्ठश्रितावनि pādāṅguṣṭhaśritāvani, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाङ्गुष्ठश्रितावनि pādāṅguṣṭhaśritāvani
पादाङ्गुष्ठश्रितावनिनी pādāṅguṣṭhaśritāvaninī
पादाङ्गुष्ठश्रितावनीनि pādāṅguṣṭhaśritāvanīni
Vocative पादाङ्गुष्ठश्रितावने pādāṅguṣṭhaśritāvane
पादाङ्गुष्ठश्रितावनि pādāṅguṣṭhaśritāvani
पादाङ्गुष्ठश्रितावनिनी pādāṅguṣṭhaśritāvaninī
पादाङ्गुष्ठश्रितावनीनि pādāṅguṣṭhaśritāvanīni
Accusative पादाङ्गुष्ठश्रितावनि pādāṅguṣṭhaśritāvani
पादाङ्गुष्ठश्रितावनिनी pādāṅguṣṭhaśritāvaninī
पादाङ्गुष्ठश्रितावनीनि pādāṅguṣṭhaśritāvanīni
Instrumental पादाङ्गुष्ठश्रितावनिना pādāṅguṣṭhaśritāvaninā
पादाङ्गुष्ठश्रितावनिभ्याम् pādāṅguṣṭhaśritāvanibhyām
पादाङ्गुष्ठश्रितावनिभिः pādāṅguṣṭhaśritāvanibhiḥ
Dative पादाङ्गुष्ठश्रितावनिने pādāṅguṣṭhaśritāvanine
पादाङ्गुष्ठश्रितावनिभ्याम् pādāṅguṣṭhaśritāvanibhyām
पादाङ्गुष्ठश्रितावनिभ्यः pādāṅguṣṭhaśritāvanibhyaḥ
Ablative पादाङ्गुष्ठश्रितावनिनः pādāṅguṣṭhaśritāvaninaḥ
पादाङ्गुष्ठश्रितावनिभ्याम् pādāṅguṣṭhaśritāvanibhyām
पादाङ्गुष्ठश्रितावनिभ्यः pādāṅguṣṭhaśritāvanibhyaḥ
Genitive पादाङ्गुष्ठश्रितावनिनः pādāṅguṣṭhaśritāvaninaḥ
पादाङ्गुष्ठश्रितावनिनोः pādāṅguṣṭhaśritāvaninoḥ
पादाङ्गुष्ठश्रितावनीनाम् pādāṅguṣṭhaśritāvanīnām
Locative पादाङ्गुष्ठश्रितावनिनि pādāṅguṣṭhaśritāvanini
पादाङ्गुष्ठश्रितावनिनोः pādāṅguṣṭhaśritāvaninoḥ
पादाङ्गुष्ठश्रितावनिषु pādāṅguṣṭhaśritāvaniṣu