Sanskrit tools

Sanskrit declension


Declension of पादाद्यन्तयमक pādādyantayamaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादाद्यन्तयमकम् pādādyantayamakam
पादाद्यन्तयमके pādādyantayamake
पादाद्यन्तयमकानि pādādyantayamakāni
Vocative पादाद्यन्तयमक pādādyantayamaka
पादाद्यन्तयमके pādādyantayamake
पादाद्यन्तयमकानि pādādyantayamakāni
Accusative पादाद्यन्तयमकम् pādādyantayamakam
पादाद्यन्तयमके pādādyantayamake
पादाद्यन्तयमकानि pādādyantayamakāni
Instrumental पादाद्यन्तयमकेन pādādyantayamakena
पादाद्यन्तयमकाभ्याम् pādādyantayamakābhyām
पादाद्यन्तयमकैः pādādyantayamakaiḥ
Dative पादाद्यन्तयमकाय pādādyantayamakāya
पादाद्यन्तयमकाभ्याम् pādādyantayamakābhyām
पादाद्यन्तयमकेभ्यः pādādyantayamakebhyaḥ
Ablative पादाद्यन्तयमकात् pādādyantayamakāt
पादाद्यन्तयमकाभ्याम् pādādyantayamakābhyām
पादाद्यन्तयमकेभ्यः pādādyantayamakebhyaḥ
Genitive पादाद्यन्तयमकस्य pādādyantayamakasya
पादाद्यन्तयमकयोः pādādyantayamakayoḥ
पादाद्यन्तयमकानाम् pādādyantayamakānām
Locative पादाद्यन्तयमके pādādyantayamake
पादाद्यन्तयमकयोः pādādyantayamakayoḥ
पादाद्यन्तयमकेषु pādādyantayamakeṣu