| Singular | Dual | Plural |
Nominative |
पादाद्यन्तयमकम्
pādādyantayamakam
|
पादाद्यन्तयमके
pādādyantayamake
|
पादाद्यन्तयमकानि
pādādyantayamakāni
|
Vocative |
पादाद्यन्तयमक
pādādyantayamaka
|
पादाद्यन्तयमके
pādādyantayamake
|
पादाद्यन्तयमकानि
pādādyantayamakāni
|
Accusative |
पादाद्यन्तयमकम्
pādādyantayamakam
|
पादाद्यन्तयमके
pādādyantayamake
|
पादाद्यन्तयमकानि
pādādyantayamakāni
|
Instrumental |
पादाद्यन्तयमकेन
pādādyantayamakena
|
पादाद्यन्तयमकाभ्याम्
pādādyantayamakābhyām
|
पादाद्यन्तयमकैः
pādādyantayamakaiḥ
|
Dative |
पादाद्यन्तयमकाय
pādādyantayamakāya
|
पादाद्यन्तयमकाभ्याम्
pādādyantayamakābhyām
|
पादाद्यन्तयमकेभ्यः
pādādyantayamakebhyaḥ
|
Ablative |
पादाद्यन्तयमकात्
pādādyantayamakāt
|
पादाद्यन्तयमकाभ्याम्
pādādyantayamakābhyām
|
पादाद्यन्तयमकेभ्यः
pādādyantayamakebhyaḥ
|
Genitive |
पादाद्यन्तयमकस्य
pādādyantayamakasya
|
पादाद्यन्तयमकयोः
pādādyantayamakayoḥ
|
पादाद्यन्तयमकानाम्
pādādyantayamakānām
|
Locative |
पादाद्यन्तयमके
pādādyantayamake
|
पादाद्यन्तयमकयोः
pādādyantayamakayoḥ
|
पादाद्यन्तयमकेषु
pādādyantayamakeṣu
|