Sanskrit tools

Sanskrit declension


Declension of पादानता pādānatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादानता pādānatā
पादानते pādānate
पादानताः pādānatāḥ
Vocative पादानते pādānate
पादानते pādānate
पादानताः pādānatāḥ
Accusative पादानताम् pādānatām
पादानते pādānate
पादानताः pādānatāḥ
Instrumental पादानतया pādānatayā
पादानताभ्याम् pādānatābhyām
पादानताभिः pādānatābhiḥ
Dative पादानतायै pādānatāyai
पादानताभ्याम् pādānatābhyām
पादानताभ्यः pādānatābhyaḥ
Ablative पादानतायाः pādānatāyāḥ
पादानताभ्याम् pādānatābhyām
पादानताभ्यः pādānatābhyaḥ
Genitive पादानतायाः pādānatāyāḥ
पादानतयोः pādānatayoḥ
पादानतानाम् pādānatānām
Locative पादानतायाम् pādānatāyām
पादानतयोः pādānatayoḥ
पादानतासु pādānatāsu