Singular | Dual | Plural | |
Nominative |
पादानता
pādānatā |
पादानते
pādānate |
पादानताः
pādānatāḥ |
Vocative |
पादानते
pādānate |
पादानते
pādānate |
पादानताः
pādānatāḥ |
Accusative |
पादानताम्
pādānatām |
पादानते
pādānate |
पादानताः
pādānatāḥ |
Instrumental |
पादानतया
pādānatayā |
पादानताभ्याम्
pādānatābhyām |
पादानताभिः
pādānatābhiḥ |
Dative |
पादानतायै
pādānatāyai |
पादानताभ्याम्
pādānatābhyām |
पादानताभ्यः
pādānatābhyaḥ |
Ablative |
पादानतायाः
pādānatāyāḥ |
पादानताभ्याम्
pādānatābhyām |
पादानताभ्यः
pādānatābhyaḥ |
Genitive |
पादानतायाः
pādānatāyāḥ |
पादानतयोः
pādānatayoḥ |
पादानतानाम्
pādānatānām |
Locative |
पादानतायाम्
pādānatāyām |
पादानतयोः
pādānatayoḥ |
पादानतासु
pādānatāsu |