Sanskrit tools

Sanskrit declension


Declension of पादानत pādānata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादानतम् pādānatam
पादानते pādānate
पादानतानि pādānatāni
Vocative पादानत pādānata
पादानते pādānate
पादानतानि pādānatāni
Accusative पादानतम् pādānatam
पादानते pādānate
पादानतानि pādānatāni
Instrumental पादानतेन pādānatena
पादानताभ्याम् pādānatābhyām
पादानतैः pādānataiḥ
Dative पादानताय pādānatāya
पादानताभ्याम् pādānatābhyām
पादानतेभ्यः pādānatebhyaḥ
Ablative पादानतात् pādānatāt
पादानताभ्याम् pādānatābhyām
पादानतेभ्यः pādānatebhyaḥ
Genitive पादानतस्य pādānatasya
पादानतयोः pādānatayoḥ
पादानतानाम् pādānatānām
Locative पादानते pādānate
पादानतयोः pādānatayoḥ
पादानतेषु pādānateṣu