Sanskrit tools

Sanskrit declension


Declension of पादानुध्यात pādānudhyāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादानुध्यातः pādānudhyātaḥ
पादानुध्यातौ pādānudhyātau
पादानुध्याताः pādānudhyātāḥ
Vocative पादानुध्यात pādānudhyāta
पादानुध्यातौ pādānudhyātau
पादानुध्याताः pādānudhyātāḥ
Accusative पादानुध्यातम् pādānudhyātam
पादानुध्यातौ pādānudhyātau
पादानुध्यातान् pādānudhyātān
Instrumental पादानुध्यातेन pādānudhyātena
पादानुध्याताभ्याम् pādānudhyātābhyām
पादानुध्यातैः pādānudhyātaiḥ
Dative पादानुध्याताय pādānudhyātāya
पादानुध्याताभ्याम् pādānudhyātābhyām
पादानुध्यातेभ्यः pādānudhyātebhyaḥ
Ablative पादानुध्यातात् pādānudhyātāt
पादानुध्याताभ्याम् pādānudhyātābhyām
पादानुध्यातेभ्यः pādānudhyātebhyaḥ
Genitive पादानुध्यातस्य pādānudhyātasya
पादानुध्यातयोः pādānudhyātayoḥ
पादानुध्यातानाम् pādānudhyātānām
Locative पादानुध्याते pādānudhyāte
पादानुध्यातयोः pādānudhyātayoḥ
पादानुध्यातेषु pādānudhyāteṣu