| Singular | Dual | Plural |
Nominative |
पादानुध्याता
pādānudhyātā
|
पादानुध्याते
pādānudhyāte
|
पादानुध्याताः
pādānudhyātāḥ
|
Vocative |
पादानुध्याते
pādānudhyāte
|
पादानुध्याते
pādānudhyāte
|
पादानुध्याताः
pādānudhyātāḥ
|
Accusative |
पादानुध्याताम्
pādānudhyātām
|
पादानुध्याते
pādānudhyāte
|
पादानुध्याताः
pādānudhyātāḥ
|
Instrumental |
पादानुध्यातया
pādānudhyātayā
|
पादानुध्याताभ्याम्
pādānudhyātābhyām
|
पादानुध्याताभिः
pādānudhyātābhiḥ
|
Dative |
पादानुध्यातायै
pādānudhyātāyai
|
पादानुध्याताभ्याम्
pādānudhyātābhyām
|
पादानुध्याताभ्यः
pādānudhyātābhyaḥ
|
Ablative |
पादानुध्यातायाः
pādānudhyātāyāḥ
|
पादानुध्याताभ्याम्
pādānudhyātābhyām
|
पादानुध्याताभ्यः
pādānudhyātābhyaḥ
|
Genitive |
पादानुध्यातायाः
pādānudhyātāyāḥ
|
पादानुध्यातयोः
pādānudhyātayoḥ
|
पादानुध्यातानाम्
pādānudhyātānām
|
Locative |
पादानुध्यातायाम्
pādānudhyātāyām
|
पादानुध्यातयोः
pādānudhyātayoḥ
|
पादानुध्यातासु
pādānudhyātāsu
|