Sanskrit tools

Sanskrit declension


Declension of पादानुध्याता pādānudhyātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादानुध्याता pādānudhyātā
पादानुध्याते pādānudhyāte
पादानुध्याताः pādānudhyātāḥ
Vocative पादानुध्याते pādānudhyāte
पादानुध्याते pādānudhyāte
पादानुध्याताः pādānudhyātāḥ
Accusative पादानुध्याताम् pādānudhyātām
पादानुध्याते pādānudhyāte
पादानुध्याताः pādānudhyātāḥ
Instrumental पादानुध्यातया pādānudhyātayā
पादानुध्याताभ्याम् pādānudhyātābhyām
पादानुध्याताभिः pādānudhyātābhiḥ
Dative पादानुध्यातायै pādānudhyātāyai
पादानुध्याताभ्याम् pādānudhyātābhyām
पादानुध्याताभ्यः pādānudhyātābhyaḥ
Ablative पादानुध्यातायाः pādānudhyātāyāḥ
पादानुध्याताभ्याम् pādānudhyātābhyām
पादानुध्याताभ्यः pādānudhyātābhyaḥ
Genitive पादानुध्यातायाः pādānudhyātāyāḥ
पादानुध्यातयोः pādānudhyātayoḥ
पादानुध्यातानाम् pādānudhyātānām
Locative पादानुध्यातायाम् pādānudhyātāyām
पादानुध्यातयोः pādānudhyātayoḥ
पादानुध्यातासु pādānudhyātāsu