| Singular | Dual | Plural |
Nominative |
पादानुध्यातम्
pādānudhyātam
|
पादानुध्याते
pādānudhyāte
|
पादानुध्यातानि
pādānudhyātāni
|
Vocative |
पादानुध्यात
pādānudhyāta
|
पादानुध्याते
pādānudhyāte
|
पादानुध्यातानि
pādānudhyātāni
|
Accusative |
पादानुध्यातम्
pādānudhyātam
|
पादानुध्याते
pādānudhyāte
|
पादानुध्यातानि
pādānudhyātāni
|
Instrumental |
पादानुध्यातेन
pādānudhyātena
|
पादानुध्याताभ्याम्
pādānudhyātābhyām
|
पादानुध्यातैः
pādānudhyātaiḥ
|
Dative |
पादानुध्याताय
pādānudhyātāya
|
पादानुध्याताभ्याम्
pādānudhyātābhyām
|
पादानुध्यातेभ्यः
pādānudhyātebhyaḥ
|
Ablative |
पादानुध्यातात्
pādānudhyātāt
|
पादानुध्याताभ्याम्
pādānudhyātābhyām
|
पादानुध्यातेभ्यः
pādānudhyātebhyaḥ
|
Genitive |
पादानुध्यातस्य
pādānudhyātasya
|
पादानुध्यातयोः
pādānudhyātayoḥ
|
पादानुध्यातानाम्
pādānudhyātānām
|
Locative |
पादानुध्याते
pādānudhyāte
|
पादानुध्यातयोः
pādānudhyātayoḥ
|
पादानुध्यातेषु
pādānudhyāteṣu
|