| Singular | Dual | Plural |
Nominative |
पादानुध्यानम्
pādānudhyānam
|
पादानुध्याने
pādānudhyāne
|
पादानुध्यानानि
pādānudhyānāni
|
Vocative |
पादानुध्यान
pādānudhyāna
|
पादानुध्याने
pādānudhyāne
|
पादानुध्यानानि
pādānudhyānāni
|
Accusative |
पादानुध्यानम्
pādānudhyānam
|
पादानुध्याने
pādānudhyāne
|
पादानुध्यानानि
pādānudhyānāni
|
Instrumental |
पादानुध्यानेन
pādānudhyānena
|
पादानुध्यानाभ्याम्
pādānudhyānābhyām
|
पादानुध्यानैः
pādānudhyānaiḥ
|
Dative |
पादानुध्यानाय
pādānudhyānāya
|
पादानुध्यानाभ्याम्
pādānudhyānābhyām
|
पादानुध्यानेभ्यः
pādānudhyānebhyaḥ
|
Ablative |
पादानुध्यानात्
pādānudhyānāt
|
पादानुध्यानाभ्याम्
pādānudhyānābhyām
|
पादानुध्यानेभ्यः
pādānudhyānebhyaḥ
|
Genitive |
पादानुध्यानस्य
pādānudhyānasya
|
पादानुध्यानयोः
pādānudhyānayoḥ
|
पादानुध्यानानाम्
pādānudhyānānām
|
Locative |
पादानुध्याने
pādānudhyāne
|
पादानुध्यानयोः
pādānudhyānayoḥ
|
पादानुध्यानेषु
pādānudhyāneṣu
|