Sanskrit tools

Sanskrit declension


Declension of पादानुध्यान pādānudhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादानुध्यानम् pādānudhyānam
पादानुध्याने pādānudhyāne
पादानुध्यानानि pādānudhyānāni
Vocative पादानुध्यान pādānudhyāna
पादानुध्याने pādānudhyāne
पादानुध्यानानि pādānudhyānāni
Accusative पादानुध्यानम् pādānudhyānam
पादानुध्याने pādānudhyāne
पादानुध्यानानि pādānudhyānāni
Instrumental पादानुध्यानेन pādānudhyānena
पादानुध्यानाभ्याम् pādānudhyānābhyām
पादानुध्यानैः pādānudhyānaiḥ
Dative पादानुध्यानाय pādānudhyānāya
पादानुध्यानाभ्याम् pādānudhyānābhyām
पादानुध्यानेभ्यः pādānudhyānebhyaḥ
Ablative पादानुध्यानात् pādānudhyānāt
पादानुध्यानाभ्याम् pādānudhyānābhyām
पादानुध्यानेभ्यः pādānudhyānebhyaḥ
Genitive पादानुध्यानस्य pādānudhyānasya
पादानुध्यानयोः pādānudhyānayoḥ
पादानुध्यानानाम् pādānudhyānānām
Locative पादानुध्याने pādānudhyāne
पादानुध्यानयोः pādānudhyānayoḥ
पादानुध्यानेषु pādānudhyāneṣu