| Singular | Dual | Plural |
Nominative |
अग्निज्वलिततेजना
agnijvalitatejanā
|
अग्निज्वलिततेजने
agnijvalitatejane
|
अग्निज्वलिततेजनाः
agnijvalitatejanāḥ
|
Vocative |
अग्निज्वलिततेजने
agnijvalitatejane
|
अग्निज्वलिततेजने
agnijvalitatejane
|
अग्निज्वलिततेजनाः
agnijvalitatejanāḥ
|
Accusative |
अग्निज्वलिततेजनाम्
agnijvalitatejanām
|
अग्निज्वलिततेजने
agnijvalitatejane
|
अग्निज्वलिततेजनाः
agnijvalitatejanāḥ
|
Instrumental |
अग्निज्वलिततेजनया
agnijvalitatejanayā
|
अग्निज्वलिततेजनाभ्याम्
agnijvalitatejanābhyām
|
अग्निज्वलिततेजनाभिः
agnijvalitatejanābhiḥ
|
Dative |
अग्निज्वलिततेजनायै
agnijvalitatejanāyai
|
अग्निज्वलिततेजनाभ्याम्
agnijvalitatejanābhyām
|
अग्निज्वलिततेजनाभ्यः
agnijvalitatejanābhyaḥ
|
Ablative |
अग्निज्वलिततेजनायाः
agnijvalitatejanāyāḥ
|
अग्निज्वलिततेजनाभ्याम्
agnijvalitatejanābhyām
|
अग्निज्वलिततेजनाभ्यः
agnijvalitatejanābhyaḥ
|
Genitive |
अग्निज्वलिततेजनायाः
agnijvalitatejanāyāḥ
|
अग्निज्वलिततेजनयोः
agnijvalitatejanayoḥ
|
अग्निज्वलिततेजनानाम्
agnijvalitatejanānām
|
Locative |
अग्निज्वलिततेजनायाम्
agnijvalitatejanāyām
|
अग्निज्वलिततेजनयोः
agnijvalitatejanayoḥ
|
अग्निज्वलिततेजनासु
agnijvalitatejanāsu
|