Sanskrit tools

Sanskrit declension


Declension of अग्निज्वलिततेजना agnijvalitatejanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निज्वलिततेजना agnijvalitatejanā
अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजनाः agnijvalitatejanāḥ
Vocative अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजनाः agnijvalitatejanāḥ
Accusative अग्निज्वलिततेजनाम् agnijvalitatejanām
अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजनाः agnijvalitatejanāḥ
Instrumental अग्निज्वलिततेजनया agnijvalitatejanayā
अग्निज्वलिततेजनाभ्याम् agnijvalitatejanābhyām
अग्निज्वलिततेजनाभिः agnijvalitatejanābhiḥ
Dative अग्निज्वलिततेजनायै agnijvalitatejanāyai
अग्निज्वलिततेजनाभ्याम् agnijvalitatejanābhyām
अग्निज्वलिततेजनाभ्यः agnijvalitatejanābhyaḥ
Ablative अग्निज्वलिततेजनायाः agnijvalitatejanāyāḥ
अग्निज्वलिततेजनाभ्याम् agnijvalitatejanābhyām
अग्निज्वलिततेजनाभ्यः agnijvalitatejanābhyaḥ
Genitive अग्निज्वलिततेजनायाः agnijvalitatejanāyāḥ
अग्निज्वलिततेजनयोः agnijvalitatejanayoḥ
अग्निज्वलिततेजनानाम् agnijvalitatejanānām
Locative अग्निज्वलिततेजनायाम् agnijvalitatejanāyām
अग्निज्वलिततेजनयोः agnijvalitatejanayoḥ
अग्निज्वलिततेजनासु agnijvalitatejanāsu