Sanskrit tools

Sanskrit declension


Declension of अग्निज्वलिततेजन agnijvalitatejana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निज्वलिततेजनम् agnijvalitatejanam
अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजनानि agnijvalitatejanāni
Vocative अग्निज्वलिततेजन agnijvalitatejana
अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजनानि agnijvalitatejanāni
Accusative अग्निज्वलिततेजनम् agnijvalitatejanam
अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजनानि agnijvalitatejanāni
Instrumental अग्निज्वलिततेजनेन agnijvalitatejanena
अग्निज्वलिततेजनाभ्याम् agnijvalitatejanābhyām
अग्निज्वलिततेजनैः agnijvalitatejanaiḥ
Dative अग्निज्वलिततेजनाय agnijvalitatejanāya
अग्निज्वलिततेजनाभ्याम् agnijvalitatejanābhyām
अग्निज्वलिततेजनेभ्यः agnijvalitatejanebhyaḥ
Ablative अग्निज्वलिततेजनात् agnijvalitatejanāt
अग्निज्वलिततेजनाभ्याम् agnijvalitatejanābhyām
अग्निज्वलिततेजनेभ्यः agnijvalitatejanebhyaḥ
Genitive अग्निज्वलिततेजनस्य agnijvalitatejanasya
अग्निज्वलिततेजनयोः agnijvalitatejanayoḥ
अग्निज्वलिततेजनानाम् agnijvalitatejanānām
Locative अग्निज्वलिततेजने agnijvalitatejane
अग्निज्वलिततेजनयोः agnijvalitatejanayoḥ
अग्निज्वलिततेजनेषु agnijvalitatejaneṣu