Sanskrit tools

Sanskrit declension


Declension of अकण्टक akaṇṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकण्टकः akaṇṭakaḥ
अकण्टकौ akaṇṭakau
अकण्टकाः akaṇṭakāḥ
Vocative अकण्टक akaṇṭaka
अकण्टकौ akaṇṭakau
अकण्टकाः akaṇṭakāḥ
Accusative अकण्टकम् akaṇṭakam
अकण्टकौ akaṇṭakau
अकण्टकान् akaṇṭakān
Instrumental अकण्टकेन akaṇṭakena
अकण्टकाभ्याम् akaṇṭakābhyām
अकण्टकैः akaṇṭakaiḥ
Dative अकण्टकाय akaṇṭakāya
अकण्टकाभ्याम् akaṇṭakābhyām
अकण्टकेभ्यः akaṇṭakebhyaḥ
Ablative अकण्टकात् akaṇṭakāt
अकण्टकाभ्याम् akaṇṭakābhyām
अकण्टकेभ्यः akaṇṭakebhyaḥ
Genitive अकण्टकस्य akaṇṭakasya
अकण्टकयोः akaṇṭakayoḥ
अकण्टकानाम् akaṇṭakānām
Locative अकण्टके akaṇṭake
अकण्टकयोः akaṇṭakayoḥ
अकण्टकेषु akaṇṭakeṣu