Sanskrit tools

Sanskrit declension


Declension of अपर्वभङ्गनिपुण aparvabhaṅganipuṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपर्वभङ्गनिपुणम् aparvabhaṅganipuṇam
अपर्वभङ्गनिपुणे aparvabhaṅganipuṇe
अपर्वभङ्गनिपुणानि aparvabhaṅganipuṇāni
Vocative अपर्वभङ्गनिपुण aparvabhaṅganipuṇa
अपर्वभङ्गनिपुणे aparvabhaṅganipuṇe
अपर्वभङ्गनिपुणानि aparvabhaṅganipuṇāni
Accusative अपर्वभङ्गनिपुणम् aparvabhaṅganipuṇam
अपर्वभङ्गनिपुणे aparvabhaṅganipuṇe
अपर्वभङ्गनिपुणानि aparvabhaṅganipuṇāni
Instrumental अपर्वभङ्गनिपुणेन aparvabhaṅganipuṇena
अपर्वभङ्गनिपुणाभ्याम् aparvabhaṅganipuṇābhyām
अपर्वभङ्गनिपुणैः aparvabhaṅganipuṇaiḥ
Dative अपर्वभङ्गनिपुणाय aparvabhaṅganipuṇāya
अपर्वभङ्गनिपुणाभ्याम् aparvabhaṅganipuṇābhyām
अपर्वभङ्गनिपुणेभ्यः aparvabhaṅganipuṇebhyaḥ
Ablative अपर्वभङ्गनिपुणात् aparvabhaṅganipuṇāt
अपर्वभङ्गनिपुणाभ्याम् aparvabhaṅganipuṇābhyām
अपर्वभङ्गनिपुणेभ्यः aparvabhaṅganipuṇebhyaḥ
Genitive अपर्वभङ्गनिपुणस्य aparvabhaṅganipuṇasya
अपर्वभङ्गनिपुणयोः aparvabhaṅganipuṇayoḥ
अपर्वभङ्गनिपुणानाम् aparvabhaṅganipuṇānām
Locative अपर्वभङ्गनिपुणे aparvabhaṅganipuṇe
अपर्वभङ्गनिपुणयोः aparvabhaṅganipuṇayoḥ
अपर्वभङ्गनिपुणेषु aparvabhaṅganipuṇeṣu