Singular | Dual | Plural | |
Nominative |
अपलाषि
apalāṣi |
अपलाषिणी
apalāṣiṇī |
अपलाषीणि
apalāṣīṇi |
Vocative |
अपलाषि
apalāṣi अपलाषिन् apalāṣin |
अपलाषिणी
apalāṣiṇī |
अपलाषीणि
apalāṣīṇi |
Accusative |
अपलाषि
apalāṣi |
अपलाषिणी
apalāṣiṇī |
अपलाषीणि
apalāṣīṇi |
Instrumental |
अपलाषिणा
apalāṣiṇā |
अपलाषिभ्याम्
apalāṣibhyām |
अपलाषिभिः
apalāṣibhiḥ |
Dative |
अपलाषिणे
apalāṣiṇe |
अपलाषिभ्याम्
apalāṣibhyām |
अपलाषिभ्यः
apalāṣibhyaḥ |
Ablative |
अपलाषिणः
apalāṣiṇaḥ |
अपलाषिभ्याम्
apalāṣibhyām |
अपलाषिभ्यः
apalāṣibhyaḥ |
Genitive |
अपलाषिणः
apalāṣiṇaḥ |
अपलाषिणोः
apalāṣiṇoḥ |
अपलाषिणम्
apalāṣiṇam |
Locative |
अपलाषिणि
apalāṣiṇi |
अपलाषिणोः
apalāṣiṇoḥ |
अपलाषिषु
apalāṣiṣu |