| Singular | Dual | Plural |
Nominative |
अपलाषुकम्
apalāṣukam
|
अपलाषुके
apalāṣuke
|
अपलाषुकाणि
apalāṣukāṇi
|
Vocative |
अपलाषुक
apalāṣuka
|
अपलाषुके
apalāṣuke
|
अपलाषुकाणि
apalāṣukāṇi
|
Accusative |
अपलाषुकम्
apalāṣukam
|
अपलाषुके
apalāṣuke
|
अपलाषुकाणि
apalāṣukāṇi
|
Instrumental |
अपलाषुकेण
apalāṣukeṇa
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकैः
apalāṣukaiḥ
|
Dative |
अपलाषुकाय
apalāṣukāya
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकेभ्यः
apalāṣukebhyaḥ
|
Ablative |
अपलाषुकात्
apalāṣukāt
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकेभ्यः
apalāṣukebhyaḥ
|
Genitive |
अपलाषुकस्य
apalāṣukasya
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकाणाम्
apalāṣukāṇām
|
Locative |
अपलाषुके
apalāṣuke
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकेषु
apalāṣukeṣu
|