Singular | Dual | Plural | |
Nominative |
अपलितः
apalitaḥ |
अपलितौ
apalitau |
अपलिताः
apalitāḥ |
Vocative |
अपलित
apalita |
अपलितौ
apalitau |
अपलिताः
apalitāḥ |
Accusative |
अपलितम्
apalitam |
अपलितौ
apalitau |
अपलितान्
apalitān |
Instrumental |
अपलितेन
apalitena |
अपलिताभ्याम्
apalitābhyām |
अपलितैः
apalitaiḥ |
Dative |
अपलिताय
apalitāya |
अपलिताभ्याम्
apalitābhyām |
अपलितेभ्यः
apalitebhyaḥ |
Ablative |
अपलितात्
apalitāt |
अपलिताभ्याम्
apalitābhyām |
अपलितेभ्यः
apalitebhyaḥ |
Genitive |
अपलितस्य
apalitasya |
अपलितयोः
apalitayoḥ |
अपलितानाम्
apalitānām |
Locative |
अपलिते
apalite |
अपलितयोः
apalitayoḥ |
अपलितेषु
apaliteṣu |