Singular | Dual | Plural | |
Nominative |
अपलिता
apalitā |
अपलिते
apalite |
अपलिताः
apalitāḥ |
Vocative |
अपलिते
apalite |
अपलिते
apalite |
अपलिताः
apalitāḥ |
Accusative |
अपलिताम्
apalitām |
अपलिते
apalite |
अपलिताः
apalitāḥ |
Instrumental |
अपलितया
apalitayā |
अपलिताभ्याम्
apalitābhyām |
अपलिताभिः
apalitābhiḥ |
Dative |
अपलितायै
apalitāyai |
अपलिताभ्याम्
apalitābhyām |
अपलिताभ्यः
apalitābhyaḥ |
Ablative |
अपलितायाः
apalitāyāḥ |
अपलिताभ्याम्
apalitābhyām |
अपलिताभ्यः
apalitābhyaḥ |
Genitive |
अपलितायाः
apalitāyāḥ |
अपलितयोः
apalitayoḥ |
अपलितानाम्
apalitānām |
Locative |
अपलितायाम्
apalitāyām |
अपलितयोः
apalitayoḥ |
अपलितासु
apalitāsu |