Sanskrit tools

Sanskrit declension


Declension of अपलिता apalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपलिता apalitā
अपलिते apalite
अपलिताः apalitāḥ
Vocative अपलिते apalite
अपलिते apalite
अपलिताः apalitāḥ
Accusative अपलिताम् apalitām
अपलिते apalite
अपलिताः apalitāḥ
Instrumental अपलितया apalitayā
अपलिताभ्याम् apalitābhyām
अपलिताभिः apalitābhiḥ
Dative अपलितायै apalitāyai
अपलिताभ्याम् apalitābhyām
अपलिताभ्यः apalitābhyaḥ
Ablative अपलितायाः apalitāyāḥ
अपलिताभ्याम् apalitābhyām
अपलिताभ्यः apalitābhyaḥ
Genitive अपलितायाः apalitāyāḥ
अपलितयोः apalitayoḥ
अपलितानाम् apalitānām
Locative अपलितायाम् apalitāyām
अपलितयोः apalitayoḥ
अपलितासु apalitāsu