Sanskrit tools

Sanskrit declension


Declension of अपलित apalita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपलितम् apalitam
अपलिते apalite
अपलितानि apalitāni
Vocative अपलित apalita
अपलिते apalite
अपलितानि apalitāni
Accusative अपलितम् apalitam
अपलिते apalite
अपलितानि apalitāni
Instrumental अपलितेन apalitena
अपलिताभ्याम् apalitābhyām
अपलितैः apalitaiḥ
Dative अपलिताय apalitāya
अपलिताभ्याम् apalitābhyām
अपलितेभ्यः apalitebhyaḥ
Ablative अपलितात् apalitāt
अपलिताभ्याम् apalitābhyām
अपलितेभ्यः apalitebhyaḥ
Genitive अपलितस्य apalitasya
अपलितयोः apalitayoḥ
अपलितानाम् apalitānām
Locative अपलिते apalite
अपलितयोः apalitayoḥ
अपलितेषु apaliteṣu