Sanskrit tools

Sanskrit declension


Declension of अपल्पूलनकृता apalpūlanakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपल्पूलनकृता apalpūlanakṛtā
अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृताः apalpūlanakṛtāḥ
Vocative अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृताः apalpūlanakṛtāḥ
Accusative अपल्पूलनकृताम् apalpūlanakṛtām
अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृताः apalpūlanakṛtāḥ
Instrumental अपल्पूलनकृतया apalpūlanakṛtayā
अपल्पूलनकृताभ्याम् apalpūlanakṛtābhyām
अपल्पूलनकृताभिः apalpūlanakṛtābhiḥ
Dative अपल्पूलनकृतायै apalpūlanakṛtāyai
अपल्पूलनकृताभ्याम् apalpūlanakṛtābhyām
अपल्पूलनकृताभ्यः apalpūlanakṛtābhyaḥ
Ablative अपल्पूलनकृतायाः apalpūlanakṛtāyāḥ
अपल्पूलनकृताभ्याम् apalpūlanakṛtābhyām
अपल्पूलनकृताभ्यः apalpūlanakṛtābhyaḥ
Genitive अपल्पूलनकृतायाः apalpūlanakṛtāyāḥ
अपल्पूलनकृतयोः apalpūlanakṛtayoḥ
अपल्पूलनकृतानाम् apalpūlanakṛtānām
Locative अपल्पूलनकृतायाम् apalpūlanakṛtāyām
अपल्पूलनकृतयोः apalpūlanakṛtayoḥ
अपल्पूलनकृतासु apalpūlanakṛtāsu