Sanskrit tools

Sanskrit declension


Declension of अपल्पूलनकृत apalpūlanakṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपल्पूलनकृतम् apalpūlanakṛtam
अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृतानि apalpūlanakṛtāni
Vocative अपल्पूलनकृत apalpūlanakṛta
अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृतानि apalpūlanakṛtāni
Accusative अपल्पूलनकृतम् apalpūlanakṛtam
अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृतानि apalpūlanakṛtāni
Instrumental अपल्पूलनकृतेन apalpūlanakṛtena
अपल्पूलनकृताभ्याम् apalpūlanakṛtābhyām
अपल्पूलनकृतैः apalpūlanakṛtaiḥ
Dative अपल्पूलनकृताय apalpūlanakṛtāya
अपल्पूलनकृताभ्याम् apalpūlanakṛtābhyām
अपल्पूलनकृतेभ्यः apalpūlanakṛtebhyaḥ
Ablative अपल्पूलनकृतात् apalpūlanakṛtāt
अपल्पूलनकृताभ्याम् apalpūlanakṛtābhyām
अपल्पूलनकृतेभ्यः apalpūlanakṛtebhyaḥ
Genitive अपल्पूलनकृतस्य apalpūlanakṛtasya
अपल्पूलनकृतयोः apalpūlanakṛtayoḥ
अपल्पूलनकृतानाम् apalpūlanakṛtānām
Locative अपल्पूलनकृते apalpūlanakṛte
अपल्पूलनकृतयोः apalpūlanakṛtayoḥ
अपल्पूलनकृतेषु apalpūlanakṛteṣu