| Singular | Dual | Plural |
Nominative |
अपवदमानः
apavadamānaḥ
|
अपवदमानौ
apavadamānau
|
अपवदमानाः
apavadamānāḥ
|
Vocative |
अपवदमान
apavadamāna
|
अपवदमानौ
apavadamānau
|
अपवदमानाः
apavadamānāḥ
|
Accusative |
अपवदमानम्
apavadamānam
|
अपवदमानौ
apavadamānau
|
अपवदमानान्
apavadamānān
|
Instrumental |
अपवदमानेन
apavadamānena
|
अपवदमानाभ्याम्
apavadamānābhyām
|
अपवदमानैः
apavadamānaiḥ
|
Dative |
अपवदमानाय
apavadamānāya
|
अपवदमानाभ्याम्
apavadamānābhyām
|
अपवदमानेभ्यः
apavadamānebhyaḥ
|
Ablative |
अपवदमानात्
apavadamānāt
|
अपवदमानाभ्याम्
apavadamānābhyām
|
अपवदमानेभ्यः
apavadamānebhyaḥ
|
Genitive |
अपवदमानस्य
apavadamānasya
|
अपवदमानयोः
apavadamānayoḥ
|
अपवदमानानाम्
apavadamānānām
|
Locative |
अपवदमाने
apavadamāne
|
अपवदमानयोः
apavadamānayoḥ
|
अपवदमानेषु
apavadamāneṣu
|