Sanskrit tools

Sanskrit declension


Declension of अपवदमान apavadamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवदमानम् apavadamānam
अपवदमाने apavadamāne
अपवदमानानि apavadamānāni
Vocative अपवदमान apavadamāna
अपवदमाने apavadamāne
अपवदमानानि apavadamānāni
Accusative अपवदमानम् apavadamānam
अपवदमाने apavadamāne
अपवदमानानि apavadamānāni
Instrumental अपवदमानेन apavadamānena
अपवदमानाभ्याम् apavadamānābhyām
अपवदमानैः apavadamānaiḥ
Dative अपवदमानाय apavadamānāya
अपवदमानाभ्याम् apavadamānābhyām
अपवदमानेभ्यः apavadamānebhyaḥ
Ablative अपवदमानात् apavadamānāt
अपवदमानाभ्याम् apavadamānābhyām
अपवदमानेभ्यः apavadamānebhyaḥ
Genitive अपवदमानस्य apavadamānasya
अपवदमानयोः apavadamānayoḥ
अपवदमानानाम् apavadamānānām
Locative अपवदमाने apavadamāne
अपवदमानयोः apavadamānayoḥ
अपवदमानेषु apavadamāneṣu