| Singular | Dual | Plural |
Nominative |
अपवादकः
apavādakaḥ
|
अपवादकौ
apavādakau
|
अपवादकाः
apavādakāḥ
|
Vocative |
अपवादक
apavādaka
|
अपवादकौ
apavādakau
|
अपवादकाः
apavādakāḥ
|
Accusative |
अपवादकम्
apavādakam
|
अपवादकौ
apavādakau
|
अपवादकान्
apavādakān
|
Instrumental |
अपवादकेन
apavādakena
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकैः
apavādakaiḥ
|
Dative |
अपवादकाय
apavādakāya
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकेभ्यः
apavādakebhyaḥ
|
Ablative |
अपवादकात्
apavādakāt
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकेभ्यः
apavādakebhyaḥ
|
Genitive |
अपवादकस्य
apavādakasya
|
अपवादकयोः
apavādakayoḥ
|
अपवादकानाम्
apavādakānām
|
Locative |
अपवादके
apavādake
|
अपवादकयोः
apavādakayoḥ
|
अपवादकेषु
apavādakeṣu
|