Sanskrit tools

Sanskrit declension


Declension of अग्नितप्त agnitapta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्नितप्तः agnitaptaḥ
अग्नितप्तौ agnitaptau
अग्नितप्ताः agnitaptāḥ
Vocative अग्नितप्त agnitapta
अग्नितप्तौ agnitaptau
अग्नितप्ताः agnitaptāḥ
Accusative अग्नितप्तम् agnitaptam
अग्नितप्तौ agnitaptau
अग्नितप्तान् agnitaptān
Instrumental अग्नितप्तेन agnitaptena
अग्नितप्ताभ्याम् agnitaptābhyām
अग्नितप्तैः agnitaptaiḥ
Dative अग्नितप्ताय agnitaptāya
अग्नितप्ताभ्याम् agnitaptābhyām
अग्नितप्तेभ्यः agnitaptebhyaḥ
Ablative अग्नितप्तात् agnitaptāt
अग्नितप्ताभ्याम् agnitaptābhyām
अग्नितप्तेभ्यः agnitaptebhyaḥ
Genitive अग्नितप्तस्य agnitaptasya
अग्नितप्तयोः agnitaptayoḥ
अग्नितप्तानाम् agnitaptānām
Locative अग्नितप्ते agnitapte
अग्नितप्तयोः agnitaptayoḥ
अग्नितप्तेषु agnitapteṣu