| Singular | Dual | Plural |
Nominative |
अपवादितम्
apavāditam
|
अपवादिते
apavādite
|
अपवादितानि
apavāditāni
|
Vocative |
अपवादित
apavādita
|
अपवादिते
apavādite
|
अपवादितानि
apavāditāni
|
Accusative |
अपवादितम्
apavāditam
|
अपवादिते
apavādite
|
अपवादितानि
apavāditāni
|
Instrumental |
अपवादितेन
apavāditena
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादितैः
apavāditaiḥ
|
Dative |
अपवादिताय
apavāditāya
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादितेभ्यः
apavāditebhyaḥ
|
Ablative |
अपवादितात्
apavāditāt
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादितेभ्यः
apavāditebhyaḥ
|
Genitive |
अपवादितस्य
apavāditasya
|
अपवादितयोः
apavāditayoḥ
|
अपवादितानाम्
apavāditānām
|
Locative |
अपवादिते
apavādite
|
अपवादितयोः
apavāditayoḥ
|
अपवादितेषु
apavāditeṣu
|