Sanskrit tools

Sanskrit declension


Declension of अपवादित apavādita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवादितम् apavāditam
अपवादिते apavādite
अपवादितानि apavāditāni
Vocative अपवादित apavādita
अपवादिते apavādite
अपवादितानि apavāditāni
Accusative अपवादितम् apavāditam
अपवादिते apavādite
अपवादितानि apavāditāni
Instrumental अपवादितेन apavāditena
अपवादिताभ्याम् apavāditābhyām
अपवादितैः apavāditaiḥ
Dative अपवादिताय apavāditāya
अपवादिताभ्याम् apavāditābhyām
अपवादितेभ्यः apavāditebhyaḥ
Ablative अपवादितात् apavāditāt
अपवादिताभ्याम् apavāditābhyām
अपवादितेभ्यः apavāditebhyaḥ
Genitive अपवादितस्य apavāditasya
अपवादितयोः apavāditayoḥ
अपवादितानाम् apavāditānām
Locative अपवादिते apavādite
अपवादितयोः apavāditayoḥ
अपवादितेषु apavāditeṣu