Singular | Dual | Plural | |
Nominative |
अपवादि
apavādi |
अपवादिनी
apavādinī |
अपवादीनि
apavādīni |
Vocative |
अपवादि
apavādi अपवादिन् apavādin |
अपवादिनी
apavādinī |
अपवादीनि
apavādīni |
Accusative |
अपवादि
apavādi |
अपवादिनी
apavādinī |
अपवादीनि
apavādīni |
Instrumental |
अपवादिना
apavādinā |
अपवादिभ्याम्
apavādibhyām |
अपवादिभिः
apavādibhiḥ |
Dative |
अपवादिने
apavādine |
अपवादिभ्याम्
apavādibhyām |
अपवादिभ्यः
apavādibhyaḥ |
Ablative |
अपवादिनः
apavādinaḥ |
अपवादिभ्याम्
apavādibhyām |
अपवादिभ्यः
apavādibhyaḥ |
Genitive |
अपवादिनः
apavādinaḥ |
अपवादिनोः
apavādinoḥ |
अपवादिनाम्
apavādinām |
Locative |
अपवादिनि
apavādini |
अपवादिनोः
apavādinoḥ |
अपवादिषु
apavādiṣu |