Sanskrit tools

Sanskrit declension


Declension of अपवाद्य apavādya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवाद्यः apavādyaḥ
अपवाद्यौ apavādyau
अपवाद्याः apavādyāḥ
Vocative अपवाद्य apavādya
अपवाद्यौ apavādyau
अपवाद्याः apavādyāḥ
Accusative अपवाद्यम् apavādyam
अपवाद्यौ apavādyau
अपवाद्यान् apavādyān
Instrumental अपवाद्येन apavādyena
अपवाद्याभ्याम् apavādyābhyām
अपवाद्यैः apavādyaiḥ
Dative अपवाद्याय apavādyāya
अपवाद्याभ्याम् apavādyābhyām
अपवाद्येभ्यः apavādyebhyaḥ
Ablative अपवाद्यात् apavādyāt
अपवाद्याभ्याम् apavādyābhyām
अपवाद्येभ्यः apavādyebhyaḥ
Genitive अपवाद्यस्य apavādyasya
अपवाद्ययोः apavādyayoḥ
अपवाद्यानाम् apavādyānām
Locative अपवाद्ये apavādye
अपवाद्ययोः apavādyayoḥ
अपवाद्येषु apavādyeṣu