Singular | Dual | Plural | |
Nominative |
अपवनम्
apavanam |
अपवने
apavane |
अपवनानि
apavanāni |
Vocative |
अपवन
apavana |
अपवने
apavane |
अपवनानि
apavanāni |
Accusative |
अपवनम्
apavanam |
अपवने
apavane |
अपवनानि
apavanāni |
Instrumental |
अपवनेन
apavanena |
अपवनाभ्याम्
apavanābhyām |
अपवनैः
apavanaiḥ |
Dative |
अपवनाय
apavanāya |
अपवनाभ्याम्
apavanābhyām |
अपवनेभ्यः
apavanebhyaḥ |
Ablative |
अपवनात्
apavanāt |
अपवनाभ्याम्
apavanābhyām |
अपवनेभ्यः
apavanebhyaḥ |
Genitive |
अपवनस्य
apavanasya |
अपवनयोः
apavanayoḥ |
अपवनानाम्
apavanānām |
Locative |
अपवने
apavane |
अपवनयोः
apavanayoḥ |
अपवनेषु
apavaneṣu |